Declension table of ?saṃhitādhyayana

Deva

NeuterSingularDualPlural
Nominativesaṃhitādhyayanam saṃhitādhyayane saṃhitādhyayanāni
Vocativesaṃhitādhyayana saṃhitādhyayane saṃhitādhyayanāni
Accusativesaṃhitādhyayanam saṃhitādhyayane saṃhitādhyayanāni
Instrumentalsaṃhitādhyayanena saṃhitādhyayanābhyām saṃhitādhyayanaiḥ
Dativesaṃhitādhyayanāya saṃhitādhyayanābhyām saṃhitādhyayanebhyaḥ
Ablativesaṃhitādhyayanāt saṃhitādhyayanābhyām saṃhitādhyayanebhyaḥ
Genitivesaṃhitādhyayanasya saṃhitādhyayanayoḥ saṃhitādhyayanānām
Locativesaṃhitādhyayane saṃhitādhyayanayoḥ saṃhitādhyayaneṣu

Compound saṃhitādhyayana -

Adverb -saṃhitādhyayanam -saṃhitādhyayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria