Declension table of ?saṃhitādaṇḍaka

Deva

NeuterSingularDualPlural
Nominativesaṃhitādaṇḍakam saṃhitādaṇḍake saṃhitādaṇḍakāni
Vocativesaṃhitādaṇḍaka saṃhitādaṇḍake saṃhitādaṇḍakāni
Accusativesaṃhitādaṇḍakam saṃhitādaṇḍake saṃhitādaṇḍakāni
Instrumentalsaṃhitādaṇḍakena saṃhitādaṇḍakābhyām saṃhitādaṇḍakaiḥ
Dativesaṃhitādaṇḍakāya saṃhitādaṇḍakābhyām saṃhitādaṇḍakebhyaḥ
Ablativesaṃhitādaṇḍakāt saṃhitādaṇḍakābhyām saṃhitādaṇḍakebhyaḥ
Genitivesaṃhitādaṇḍakasya saṃhitādaṇḍakayoḥ saṃhitādaṇḍakānām
Locativesaṃhitādaṇḍake saṃhitādaṇḍakayoḥ saṃhitādaṇḍakeṣu

Compound saṃhitādaṇḍaka -

Adverb -saṃhitādaṇḍakam -saṃhitādaṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria