Declension table of ?saṃhitādaṇḍaka

Deva

MasculineSingularDualPlural
Nominativesaṃhitādaṇḍakaḥ saṃhitādaṇḍakau saṃhitādaṇḍakāḥ
Vocativesaṃhitādaṇḍaka saṃhitādaṇḍakau saṃhitādaṇḍakāḥ
Accusativesaṃhitādaṇḍakam saṃhitādaṇḍakau saṃhitādaṇḍakān
Instrumentalsaṃhitādaṇḍakena saṃhitādaṇḍakābhyām saṃhitādaṇḍakaiḥ saṃhitādaṇḍakebhiḥ
Dativesaṃhitādaṇḍakāya saṃhitādaṇḍakābhyām saṃhitādaṇḍakebhyaḥ
Ablativesaṃhitādaṇḍakāt saṃhitādaṇḍakābhyām saṃhitādaṇḍakebhyaḥ
Genitivesaṃhitādaṇḍakasya saṃhitādaṇḍakayoḥ saṃhitādaṇḍakānām
Locativesaṃhitādaṇḍake saṃhitādaṇḍakayoḥ saṃhitādaṇḍakeṣu

Compound saṃhitādaṇḍaka -

Adverb -saṃhitādaṇḍakam -saṃhitādaṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria