Declension table of ?saṃhavana

Deva

NeuterSingularDualPlural
Nominativesaṃhavanam saṃhavane saṃhavanāni
Vocativesaṃhavana saṃhavane saṃhavanāni
Accusativesaṃhavanam saṃhavane saṃhavanāni
Instrumentalsaṃhavanena saṃhavanābhyām saṃhavanaiḥ
Dativesaṃhavanāya saṃhavanābhyām saṃhavanebhyaḥ
Ablativesaṃhavanāt saṃhavanābhyām saṃhavanebhyaḥ
Genitivesaṃhavanasya saṃhavanayoḥ saṃhavanānām
Locativesaṃhavane saṃhavanayoḥ saṃhavaneṣu

Compound saṃhavana -

Adverb -saṃhavanam -saṃhavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria