Declension table of ?saṃhatyakāritva

Deva

NeuterSingularDualPlural
Nominativesaṃhatyakāritvam saṃhatyakāritve saṃhatyakāritvāni
Vocativesaṃhatyakāritva saṃhatyakāritve saṃhatyakāritvāni
Accusativesaṃhatyakāritvam saṃhatyakāritve saṃhatyakāritvāni
Instrumentalsaṃhatyakāritvena saṃhatyakāritvābhyām saṃhatyakāritvaiḥ
Dativesaṃhatyakāritvāya saṃhatyakāritvābhyām saṃhatyakāritvebhyaḥ
Ablativesaṃhatyakāritvāt saṃhatyakāritvābhyām saṃhatyakāritvebhyaḥ
Genitivesaṃhatyakāritvasya saṃhatyakāritvayoḥ saṃhatyakāritvānām
Locativesaṃhatyakāritve saṃhatyakāritvayoḥ saṃhatyakāritveṣu

Compound saṃhatyakāritva -

Adverb -saṃhatyakāritvam -saṃhatyakāritvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria