Declension table of ?saṃhatyakāriṇī

Deva

FeminineSingularDualPlural
Nominativesaṃhatyakāriṇī saṃhatyakāriṇyau saṃhatyakāriṇyaḥ
Vocativesaṃhatyakāriṇi saṃhatyakāriṇyau saṃhatyakāriṇyaḥ
Accusativesaṃhatyakāriṇīm saṃhatyakāriṇyau saṃhatyakāriṇīḥ
Instrumentalsaṃhatyakāriṇyā saṃhatyakāriṇībhyām saṃhatyakāriṇībhiḥ
Dativesaṃhatyakāriṇyai saṃhatyakāriṇībhyām saṃhatyakāriṇībhyaḥ
Ablativesaṃhatyakāriṇyāḥ saṃhatyakāriṇībhyām saṃhatyakāriṇībhyaḥ
Genitivesaṃhatyakāriṇyāḥ saṃhatyakāriṇyoḥ saṃhatyakāriṇīnām
Locativesaṃhatyakāriṇyām saṃhatyakāriṇyoḥ saṃhatyakāriṇīṣu

Compound saṃhatyakāriṇi - saṃhatyakāriṇī -

Adverb -saṃhatyakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria