Declension table of ?saṃhatiśalinī

Deva

FeminineSingularDualPlural
Nominativesaṃhatiśalinī saṃhatiśalinyau saṃhatiśalinyaḥ
Vocativesaṃhatiśalini saṃhatiśalinyau saṃhatiśalinyaḥ
Accusativesaṃhatiśalinīm saṃhatiśalinyau saṃhatiśalinīḥ
Instrumentalsaṃhatiśalinyā saṃhatiśalinībhyām saṃhatiśalinībhiḥ
Dativesaṃhatiśalinyai saṃhatiśalinībhyām saṃhatiśalinībhyaḥ
Ablativesaṃhatiśalinyāḥ saṃhatiśalinībhyām saṃhatiśalinībhyaḥ
Genitivesaṃhatiśalinyāḥ saṃhatiśalinyoḥ saṃhatiśalinīnām
Locativesaṃhatiśalinyām saṃhatiśalinyoḥ saṃhatiśalinīṣu

Compound saṃhatiśalini - saṃhatiśalinī -

Adverb -saṃhatiśalini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria