Declension table of ?saṃhatībhāva

Deva

MasculineSingularDualPlural
Nominativesaṃhatībhāvaḥ saṃhatībhāvau saṃhatībhāvāḥ
Vocativesaṃhatībhāva saṃhatībhāvau saṃhatībhāvāḥ
Accusativesaṃhatībhāvam saṃhatībhāvau saṃhatībhāvān
Instrumentalsaṃhatībhāvena saṃhatībhāvābhyām saṃhatībhāvaiḥ saṃhatībhāvebhiḥ
Dativesaṃhatībhāvāya saṃhatībhāvābhyām saṃhatībhāvebhyaḥ
Ablativesaṃhatībhāvāt saṃhatībhāvābhyām saṃhatībhāvebhyaḥ
Genitivesaṃhatībhāvasya saṃhatībhāvayoḥ saṃhatībhāvānām
Locativesaṃhatībhāve saṃhatībhāvayoḥ saṃhatībhāveṣu

Compound saṃhatībhāva -

Adverb -saṃhatībhāvam -saṃhatībhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria