Declension table of saṃhati

Deva

FeminineSingularDualPlural
Nominativesaṃhatiḥ saṃhatī saṃhatayaḥ
Vocativesaṃhate saṃhatī saṃhatayaḥ
Accusativesaṃhatim saṃhatī saṃhatīḥ
Instrumentalsaṃhatyā saṃhatibhyām saṃhatibhiḥ
Dativesaṃhatyai saṃhataye saṃhatibhyām saṃhatibhyaḥ
Ablativesaṃhatyāḥ saṃhateḥ saṃhatibhyām saṃhatibhyaḥ
Genitivesaṃhatyāḥ saṃhateḥ saṃhatyoḥ saṃhatīnām
Locativesaṃhatyām saṃhatau saṃhatyoḥ saṃhatiṣu

Compound saṃhati -

Adverb -saṃhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria