Declension table of ?saṃhatavākkala

Deva

MasculineSingularDualPlural
Nominativesaṃhatavākkalaḥ saṃhatavākkalau saṃhatavākkalāḥ
Vocativesaṃhatavākkala saṃhatavākkalau saṃhatavākkalāḥ
Accusativesaṃhatavākkalam saṃhatavākkalau saṃhatavākkalān
Instrumentalsaṃhatavākkalena saṃhatavākkalābhyām saṃhatavākkalaiḥ saṃhatavākkalebhiḥ
Dativesaṃhatavākkalāya saṃhatavākkalābhyām saṃhatavākkalebhyaḥ
Ablativesaṃhatavākkalāt saṃhatavākkalābhyām saṃhatavākkalebhyaḥ
Genitivesaṃhatavākkalasya saṃhatavākkalayoḥ saṃhatavākkalānām
Locativesaṃhatavākkale saṃhatavākkalayoḥ saṃhatavākkaleṣu

Compound saṃhatavākkala -

Adverb -saṃhatavākkalam -saṃhatavākkalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria