Declension table of ?saṃhatavṛttoru

Deva

NeuterSingularDualPlural
Nominativesaṃhatavṛttoru saṃhatavṛttoruṇī saṃhatavṛttorūṇi
Vocativesaṃhatavṛttoru saṃhatavṛttoruṇī saṃhatavṛttorūṇi
Accusativesaṃhatavṛttoru saṃhatavṛttoruṇī saṃhatavṛttorūṇi
Instrumentalsaṃhatavṛttoruṇā saṃhatavṛttorubhyām saṃhatavṛttorubhiḥ
Dativesaṃhatavṛttoruṇe saṃhatavṛttorubhyām saṃhatavṛttorubhyaḥ
Ablativesaṃhatavṛttoruṇaḥ saṃhatavṛttorubhyām saṃhatavṛttorubhyaḥ
Genitivesaṃhatavṛttoruṇaḥ saṃhatavṛttoruṇoḥ saṃhatavṛttorūṇām
Locativesaṃhatavṛttoruṇi saṃhatavṛttoruṇoḥ saṃhatavṛttoruṣu

Compound saṃhatavṛttoru -

Adverb -saṃhatavṛttoru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria