Declension table of ?saṃhatatala

Deva

MasculineSingularDualPlural
Nominativesaṃhatatalaḥ saṃhatatalau saṃhatatalāḥ
Vocativesaṃhatatala saṃhatatalau saṃhatatalāḥ
Accusativesaṃhatatalam saṃhatatalau saṃhatatalān
Instrumentalsaṃhatatalena saṃhatatalābhyām saṃhatatalaiḥ saṃhatatalebhiḥ
Dativesaṃhatatalāya saṃhatatalābhyām saṃhatatalebhyaḥ
Ablativesaṃhatatalāt saṃhatatalābhyām saṃhatatalebhyaḥ
Genitivesaṃhatatalasya saṃhatatalayoḥ saṃhatatalānām
Locativesaṃhatatale saṃhatatalayoḥ saṃhatataleṣu

Compound saṃhatatala -

Adverb -saṃhatatalam -saṃhatatalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria