Declension table of saṃhatamūrti

Deva

MasculineSingularDualPlural
Nominativesaṃhatamūrtiḥ saṃhatamūrtī saṃhatamūrtayaḥ
Vocativesaṃhatamūrte saṃhatamūrtī saṃhatamūrtayaḥ
Accusativesaṃhatamūrtim saṃhatamūrtī saṃhatamūrtīn
Instrumentalsaṃhatamūrtinā saṃhatamūrtibhyām saṃhatamūrtibhiḥ
Dativesaṃhatamūrtaye saṃhatamūrtibhyām saṃhatamūrtibhyaḥ
Ablativesaṃhatamūrteḥ saṃhatamūrtibhyām saṃhatamūrtibhyaḥ
Genitivesaṃhatamūrteḥ saṃhatamūrtyoḥ saṃhatamūrtīnām
Locativesaṃhatamūrtau saṃhatamūrtyoḥ saṃhatamūrtiṣu

Compound saṃhatamūrti -

Adverb -saṃhatamūrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria