Declension table of ?saṃhatakulīnā

Deva

FeminineSingularDualPlural
Nominativesaṃhatakulīnā saṃhatakulīne saṃhatakulīnāḥ
Vocativesaṃhatakulīne saṃhatakulīne saṃhatakulīnāḥ
Accusativesaṃhatakulīnām saṃhatakulīne saṃhatakulīnāḥ
Instrumentalsaṃhatakulīnayā saṃhatakulīnābhyām saṃhatakulīnābhiḥ
Dativesaṃhatakulīnāyai saṃhatakulīnābhyām saṃhatakulīnābhyaḥ
Ablativesaṃhatakulīnāyāḥ saṃhatakulīnābhyām saṃhatakulīnābhyaḥ
Genitivesaṃhatakulīnāyāḥ saṃhatakulīnayoḥ saṃhatakulīnānām
Locativesaṃhatakulīnāyām saṃhatakulīnayoḥ saṃhatakulīnāsu

Adverb -saṃhatakulīnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria