Declension table of ?saṃhatajānuka

Deva

MasculineSingularDualPlural
Nominativesaṃhatajānukaḥ saṃhatajānukau saṃhatajānukāḥ
Vocativesaṃhatajānuka saṃhatajānukau saṃhatajānukāḥ
Accusativesaṃhatajānukam saṃhatajānukau saṃhatajānukān
Instrumentalsaṃhatajānukena saṃhatajānukābhyām saṃhatajānukaiḥ saṃhatajānukebhiḥ
Dativesaṃhatajānukāya saṃhatajānukābhyām saṃhatajānukebhyaḥ
Ablativesaṃhatajānukāt saṃhatajānukābhyām saṃhatajānukebhyaḥ
Genitivesaṃhatajānukasya saṃhatajānukayoḥ saṃhatajānukānām
Locativesaṃhatajānuke saṃhatajānukayoḥ saṃhatajānukeṣu

Compound saṃhatajānuka -

Adverb -saṃhatajānukam -saṃhatajānukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria