Declension table of ?saṃhatajānu

Deva

MasculineSingularDualPlural
Nominativesaṃhatajānuḥ saṃhatajānū saṃhatajānavaḥ
Vocativesaṃhatajāno saṃhatajānū saṃhatajānavaḥ
Accusativesaṃhatajānum saṃhatajānū saṃhatajānūn
Instrumentalsaṃhatajānunā saṃhatajānubhyām saṃhatajānubhiḥ
Dativesaṃhatajānave saṃhatajānubhyām saṃhatajānubhyaḥ
Ablativesaṃhatajānoḥ saṃhatajānubhyām saṃhatajānubhyaḥ
Genitivesaṃhatajānoḥ saṃhatajānvoḥ saṃhatajānūnām
Locativesaṃhatajānau saṃhatajānvoḥ saṃhatajānuṣu

Compound saṃhatajānu -

Adverb -saṃhatajānu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria