Declension table of ?saṃhatahasta

Deva

NeuterSingularDualPlural
Nominativesaṃhatahastam saṃhatahaste saṃhatahastāni
Vocativesaṃhatahasta saṃhatahaste saṃhatahastāni
Accusativesaṃhatahastam saṃhatahaste saṃhatahastāni
Instrumentalsaṃhatahastena saṃhatahastābhyām saṃhatahastaiḥ
Dativesaṃhatahastāya saṃhatahastābhyām saṃhatahastebhyaḥ
Ablativesaṃhatahastāt saṃhatahastābhyām saṃhatahastebhyaḥ
Genitivesaṃhatahastasya saṃhatahastayoḥ saṃhatahastānām
Locativesaṃhatahaste saṃhatahastayoḥ saṃhatahasteṣu

Compound saṃhatahasta -

Adverb -saṃhatahastam -saṃhatahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria