Declension table of ?saṃhatabhrūkuṭimukhā

Deva

FeminineSingularDualPlural
Nominativesaṃhatabhrūkuṭimukhā saṃhatabhrūkuṭimukhe saṃhatabhrūkuṭimukhāḥ
Vocativesaṃhatabhrūkuṭimukhe saṃhatabhrūkuṭimukhe saṃhatabhrūkuṭimukhāḥ
Accusativesaṃhatabhrūkuṭimukhām saṃhatabhrūkuṭimukhe saṃhatabhrūkuṭimukhāḥ
Instrumentalsaṃhatabhrūkuṭimukhayā saṃhatabhrūkuṭimukhābhyām saṃhatabhrūkuṭimukhābhiḥ
Dativesaṃhatabhrūkuṭimukhāyai saṃhatabhrūkuṭimukhābhyām saṃhatabhrūkuṭimukhābhyaḥ
Ablativesaṃhatabhrūkuṭimukhāyāḥ saṃhatabhrūkuṭimukhābhyām saṃhatabhrūkuṭimukhābhyaḥ
Genitivesaṃhatabhrūkuṭimukhāyāḥ saṃhatabhrūkuṭimukhayoḥ saṃhatabhrūkuṭimukhānām
Locativesaṃhatabhrūkuṭimukhāyām saṃhatabhrūkuṭimukhayoḥ saṃhatabhrūkuṭimukhāsu

Adverb -saṃhatabhrūkuṭimukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria