Declension table of ?saṃhatāśva

Deva

MasculineSingularDualPlural
Nominativesaṃhatāśvaḥ saṃhatāśvau saṃhatāśvāḥ
Vocativesaṃhatāśva saṃhatāśvau saṃhatāśvāḥ
Accusativesaṃhatāśvam saṃhatāśvau saṃhatāśvān
Instrumentalsaṃhatāśvena saṃhatāśvābhyām saṃhatāśvaiḥ saṃhatāśvebhiḥ
Dativesaṃhatāśvāya saṃhatāśvābhyām saṃhatāśvebhyaḥ
Ablativesaṃhatāśvāt saṃhatāśvābhyām saṃhatāśvebhyaḥ
Genitivesaṃhatāśvasya saṃhatāśvayoḥ saṃhatāśvānām
Locativesaṃhatāśve saṃhatāśvayoḥ saṃhatāśveṣu

Compound saṃhatāśva -

Adverb -saṃhatāśvam -saṃhatāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria