Declension table of ?saṃhatāpana

Deva

MasculineSingularDualPlural
Nominativesaṃhatāpanaḥ saṃhatāpanau saṃhatāpanāḥ
Vocativesaṃhatāpana saṃhatāpanau saṃhatāpanāḥ
Accusativesaṃhatāpanam saṃhatāpanau saṃhatāpanān
Instrumentalsaṃhatāpanena saṃhatāpanābhyām saṃhatāpanaiḥ saṃhatāpanebhiḥ
Dativesaṃhatāpanāya saṃhatāpanābhyām saṃhatāpanebhyaḥ
Ablativesaṃhatāpanāt saṃhatāpanābhyām saṃhatāpanebhyaḥ
Genitivesaṃhatāpanasya saṃhatāpanayoḥ saṃhatāpanānām
Locativesaṃhatāpane saṃhatāpanayoḥ saṃhatāpaneṣu

Compound saṃhatāpana -

Adverb -saṃhatāpanam -saṃhatāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria