Declension table of ?saṃhatāṅgā

Deva

FeminineSingularDualPlural
Nominativesaṃhatāṅgā saṃhatāṅge saṃhatāṅgāḥ
Vocativesaṃhatāṅge saṃhatāṅge saṃhatāṅgāḥ
Accusativesaṃhatāṅgām saṃhatāṅge saṃhatāṅgāḥ
Instrumentalsaṃhatāṅgayā saṃhatāṅgābhyām saṃhatāṅgābhiḥ
Dativesaṃhatāṅgāyai saṃhatāṅgābhyām saṃhatāṅgābhyaḥ
Ablativesaṃhatāṅgāyāḥ saṃhatāṅgābhyām saṃhatāṅgābhyaḥ
Genitivesaṃhatāṅgāyāḥ saṃhatāṅgayoḥ saṃhatāṅgānām
Locativesaṃhatāṅgāyām saṃhatāṅgayoḥ saṃhatāṅgāsu

Adverb -saṃhatāṅgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria