Declension table of ?saṃhatāṅga

Deva

NeuterSingularDualPlural
Nominativesaṃhatāṅgam saṃhatāṅge saṃhatāṅgāni
Vocativesaṃhatāṅga saṃhatāṅge saṃhatāṅgāni
Accusativesaṃhatāṅgam saṃhatāṅge saṃhatāṅgāni
Instrumentalsaṃhatāṅgena saṃhatāṅgābhyām saṃhatāṅgaiḥ
Dativesaṃhatāṅgāya saṃhatāṅgābhyām saṃhatāṅgebhyaḥ
Ablativesaṃhatāṅgāt saṃhatāṅgābhyām saṃhatāṅgebhyaḥ
Genitivesaṃhatāṅgasya saṃhatāṅgayoḥ saṃhatāṅgānām
Locativesaṃhatāṅge saṃhatāṅgayoḥ saṃhatāṅgeṣu

Compound saṃhatāṅga -

Adverb -saṃhatāṅgam -saṃhatāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria