Declension table of ?saṃhatāṅga

Deva

MasculineSingularDualPlural
Nominativesaṃhatāṅgaḥ saṃhatāṅgau saṃhatāṅgāḥ
Vocativesaṃhatāṅga saṃhatāṅgau saṃhatāṅgāḥ
Accusativesaṃhatāṅgam saṃhatāṅgau saṃhatāṅgān
Instrumentalsaṃhatāṅgena saṃhatāṅgābhyām saṃhatāṅgaiḥ saṃhatāṅgebhiḥ
Dativesaṃhatāṅgāya saṃhatāṅgābhyām saṃhatāṅgebhyaḥ
Ablativesaṃhatāṅgāt saṃhatāṅgābhyām saṃhatāṅgebhyaḥ
Genitivesaṃhatāṅgasya saṃhatāṅgayoḥ saṃhatāṅgānām
Locativesaṃhatāṅge saṃhatāṅgayoḥ saṃhatāṅgeṣu

Compound saṃhatāṅga -

Adverb -saṃhatāṅgam -saṃhatāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria