Declension table of saṃhata

Deva

MasculineSingularDualPlural
Nominativesaṃhataḥ saṃhatau saṃhatāḥ
Vocativesaṃhata saṃhatau saṃhatāḥ
Accusativesaṃhatam saṃhatau saṃhatān
Instrumentalsaṃhatena saṃhatābhyām saṃhataiḥ saṃhatebhiḥ
Dativesaṃhatāya saṃhatābhyām saṃhatebhyaḥ
Ablativesaṃhatāt saṃhatābhyām saṃhatebhyaḥ
Genitivesaṃhatasya saṃhatayoḥ saṃhatānām
Locativesaṃhate saṃhatayoḥ saṃhateṣu

Compound saṃhata -

Adverb -saṃhatam -saṃhatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria