Declension table of ?saṃhartavya

Deva

MasculineSingularDualPlural
Nominativesaṃhartavyaḥ saṃhartavyau saṃhartavyāḥ
Vocativesaṃhartavya saṃhartavyau saṃhartavyāḥ
Accusativesaṃhartavyam saṃhartavyau saṃhartavyān
Instrumentalsaṃhartavyena saṃhartavyābhyām saṃhartavyaiḥ saṃhartavyebhiḥ
Dativesaṃhartavyāya saṃhartavyābhyām saṃhartavyebhyaḥ
Ablativesaṃhartavyāt saṃhartavyābhyām saṃhartavyebhyaḥ
Genitivesaṃhartavyasya saṃhartavyayoḥ saṃhartavyānām
Locativesaṃhartavye saṃhartavyayoḥ saṃhartavyeṣu

Compound saṃhartavya -

Adverb -saṃhartavyam -saṃhartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria