Declension table of ?saṃharākhya

Deva

MasculineSingularDualPlural
Nominativesaṃharākhyaḥ saṃharākhyau saṃharākhyāḥ
Vocativesaṃharākhya saṃharākhyau saṃharākhyāḥ
Accusativesaṃharākhyam saṃharākhyau saṃharākhyān
Instrumentalsaṃharākhyeṇa saṃharākhyābhyām saṃharākhyaiḥ saṃharākhyebhiḥ
Dativesaṃharākhyāya saṃharākhyābhyām saṃharākhyebhyaḥ
Ablativesaṃharākhyāt saṃharākhyābhyām saṃharākhyebhyaḥ
Genitivesaṃharākhyasya saṃharākhyayoḥ saṃharākhyāṇām
Locativesaṃharākhye saṃharākhyayoḥ saṃharākhyeṣu

Compound saṃharākhya -

Adverb -saṃharākhyam -saṃharākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria