Declension table of ?saṃharṣitā

Deva

FeminineSingularDualPlural
Nominativesaṃharṣitā saṃharṣite saṃharṣitāḥ
Vocativesaṃharṣite saṃharṣite saṃharṣitāḥ
Accusativesaṃharṣitām saṃharṣite saṃharṣitāḥ
Instrumentalsaṃharṣitayā saṃharṣitābhyām saṃharṣitābhiḥ
Dativesaṃharṣitāyai saṃharṣitābhyām saṃharṣitābhyaḥ
Ablativesaṃharṣitāyāḥ saṃharṣitābhyām saṃharṣitābhyaḥ
Genitivesaṃharṣitāyāḥ saṃharṣitayoḥ saṃharṣitānām
Locativesaṃharṣitāyām saṃharṣitayoḥ saṃharṣitāsu

Adverb -saṃharṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria