Declension table of ?saṃharṣita

Deva

MasculineSingularDualPlural
Nominativesaṃharṣitaḥ saṃharṣitau saṃharṣitāḥ
Vocativesaṃharṣita saṃharṣitau saṃharṣitāḥ
Accusativesaṃharṣitam saṃharṣitau saṃharṣitān
Instrumentalsaṃharṣitena saṃharṣitābhyām saṃharṣitaiḥ saṃharṣitebhiḥ
Dativesaṃharṣitāya saṃharṣitābhyām saṃharṣitebhyaḥ
Ablativesaṃharṣitāt saṃharṣitābhyām saṃharṣitebhyaḥ
Genitivesaṃharṣitasya saṃharṣitayoḥ saṃharṣitānām
Locativesaṃharṣite saṃharṣitayoḥ saṃharṣiteṣu

Compound saṃharṣita -

Adverb -saṃharṣitam -saṃharṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria