Declension table of ?saṃharṣin

Deva

NeuterSingularDualPlural
Nominativesaṃharṣi saṃharṣiṇī saṃharṣīṇi
Vocativesaṃharṣin saṃharṣi saṃharṣiṇī saṃharṣīṇi
Accusativesaṃharṣi saṃharṣiṇī saṃharṣīṇi
Instrumentalsaṃharṣiṇā saṃharṣibhyām saṃharṣibhiḥ
Dativesaṃharṣiṇe saṃharṣibhyām saṃharṣibhyaḥ
Ablativesaṃharṣiṇaḥ saṃharṣibhyām saṃharṣibhyaḥ
Genitivesaṃharṣiṇaḥ saṃharṣiṇoḥ saṃharṣiṇām
Locativesaṃharṣiṇi saṃharṣiṇoḥ saṃharṣiṣu

Compound saṃharṣi -

Adverb -saṃharṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria