Declension table of ?saṃharṣiṇī

Deva

FeminineSingularDualPlural
Nominativesaṃharṣiṇī saṃharṣiṇyau saṃharṣiṇyaḥ
Vocativesaṃharṣiṇi saṃharṣiṇyau saṃharṣiṇyaḥ
Accusativesaṃharṣiṇīm saṃharṣiṇyau saṃharṣiṇīḥ
Instrumentalsaṃharṣiṇyā saṃharṣiṇībhyām saṃharṣiṇībhiḥ
Dativesaṃharṣiṇyai saṃharṣiṇībhyām saṃharṣiṇībhyaḥ
Ablativesaṃharṣiṇyāḥ saṃharṣiṇībhyām saṃharṣiṇībhyaḥ
Genitivesaṃharṣiṇyāḥ saṃharṣiṇyoḥ saṃharṣiṇīnām
Locativesaṃharṣiṇyām saṃharṣiṇyoḥ saṃharṣiṇīṣu

Compound saṃharṣiṇi - saṃharṣiṇī -

Adverb -saṃharṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria