Declension table of ?saṃharṣayoginī

Deva

FeminineSingularDualPlural
Nominativesaṃharṣayoginī saṃharṣayoginyau saṃharṣayoginyaḥ
Vocativesaṃharṣayogini saṃharṣayoginyau saṃharṣayoginyaḥ
Accusativesaṃharṣayoginīm saṃharṣayoginyau saṃharṣayoginīḥ
Instrumentalsaṃharṣayoginyā saṃharṣayoginībhyām saṃharṣayoginībhiḥ
Dativesaṃharṣayoginyai saṃharṣayoginībhyām saṃharṣayoginībhyaḥ
Ablativesaṃharṣayoginyāḥ saṃharṣayoginībhyām saṃharṣayoginībhyaḥ
Genitivesaṃharṣayoginyāḥ saṃharṣayoginyoḥ saṃharṣayoginīnām
Locativesaṃharṣayoginyām saṃharṣayoginyoḥ saṃharṣayoginīṣu

Compound saṃharṣayogini - saṃharṣayoginī -

Adverb -saṃharṣayogini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria