Declension table of ?saṃharṣayogin

Deva

MasculineSingularDualPlural
Nominativesaṃharṣayogī saṃharṣayogiṇau saṃharṣayogiṇaḥ
Vocativesaṃharṣayogin saṃharṣayogiṇau saṃharṣayogiṇaḥ
Accusativesaṃharṣayogiṇam saṃharṣayogiṇau saṃharṣayogiṇaḥ
Instrumentalsaṃharṣayogiṇā saṃharṣayogibhyām saṃharṣayogibhiḥ
Dativesaṃharṣayogiṇe saṃharṣayogibhyām saṃharṣayogibhyaḥ
Ablativesaṃharṣayogiṇaḥ saṃharṣayogibhyām saṃharṣayogibhyaḥ
Genitivesaṃharṣayogiṇaḥ saṃharṣayogiṇoḥ saṃharṣayogiṇām
Locativesaṃharṣayogiṇi saṃharṣayogiṇoḥ saṃharṣayogiṣu

Compound saṃharṣayogi -

Adverb -saṃharṣayogi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria