Declension table of ?saṃharṣaṇī

Deva

FeminineSingularDualPlural
Nominativesaṃharṣaṇī saṃharṣaṇyau saṃharṣaṇyaḥ
Vocativesaṃharṣaṇi saṃharṣaṇyau saṃharṣaṇyaḥ
Accusativesaṃharṣaṇīm saṃharṣaṇyau saṃharṣaṇīḥ
Instrumentalsaṃharṣaṇyā saṃharṣaṇībhyām saṃharṣaṇībhiḥ
Dativesaṃharṣaṇyai saṃharṣaṇībhyām saṃharṣaṇībhyaḥ
Ablativesaṃharṣaṇyāḥ saṃharṣaṇībhyām saṃharṣaṇībhyaḥ
Genitivesaṃharṣaṇyāḥ saṃharṣaṇyoḥ saṃharṣaṇīnām
Locativesaṃharṣaṇyām saṃharṣaṇyoḥ saṃharṣaṇīṣu

Compound saṃharṣaṇi - saṃharṣaṇī -

Adverb -saṃharṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria