Declension table of ?saṃharṣaṇa

Deva

NeuterSingularDualPlural
Nominativesaṃharṣaṇam saṃharṣaṇe saṃharṣaṇāni
Vocativesaṃharṣaṇa saṃharṣaṇe saṃharṣaṇāni
Accusativesaṃharṣaṇam saṃharṣaṇe saṃharṣaṇāni
Instrumentalsaṃharṣaṇena saṃharṣaṇābhyām saṃharṣaṇaiḥ
Dativesaṃharṣaṇāya saṃharṣaṇābhyām saṃharṣaṇebhyaḥ
Ablativesaṃharṣaṇāt saṃharṣaṇābhyām saṃharṣaṇebhyaḥ
Genitivesaṃharṣaṇasya saṃharṣaṇayoḥ saṃharṣaṇānām
Locativesaṃharṣaṇe saṃharṣaṇayoḥ saṃharṣaṇeṣu

Compound saṃharṣaṇa -

Adverb -saṃharṣaṇam -saṃharṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria