Declension table of ?saṃhanu_ā

Deva

FeminineSingularDualPlural
Nominativesaṃhanu_ā saṃhanu_e saṃhanu_āḥ
Vocativesaṃhanu_e saṃhanu_e saṃhanu_āḥ
Accusativesaṃhanu_ām saṃhanu_e saṃhanu_āḥ
Instrumentalsaṃhanu_ayā saṃhanu_ābhyām saṃhanu_ābhiḥ
Dativesaṃhanu_āyai saṃhanu_ābhyām saṃhanu_ābhyaḥ
Ablativesaṃhanu_āyāḥ saṃhanu_ābhyām saṃhanu_ābhyaḥ
Genitivesaṃhanu_āyāḥ saṃhanu_ayoḥ saṃhanu_ānām
Locativesaṃhanu_āyām saṃhanu_ayoḥ saṃhanu_āsu

Adverb -saṃhanu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria