Declension table of ?saṃhanu

Deva

MasculineSingularDualPlural
Nominativesaṃhanuḥ saṃhanū saṃhanavaḥ
Vocativesaṃhano saṃhanū saṃhanavaḥ
Accusativesaṃhanum saṃhanū saṃhanūn
Instrumentalsaṃhanunā saṃhanubhyām saṃhanubhiḥ
Dativesaṃhanave saṃhanubhyām saṃhanubhyaḥ
Ablativesaṃhanoḥ saṃhanubhyām saṃhanubhyaḥ
Genitivesaṃhanoḥ saṃhanvoḥ saṃhanūnām
Locativesaṃhanau saṃhanvoḥ saṃhanuṣu

Compound saṃhanu -

Adverb -saṃhanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria