Declension table of ?saṃhantṛ

Deva

NeuterSingularDualPlural
Nominativesaṃhantṛ saṃhantṛṇī saṃhantṝṇi
Vocativesaṃhantṛ saṃhantṛṇī saṃhantṝṇi
Accusativesaṃhantṛ saṃhantṛṇī saṃhantṝṇi
Instrumentalsaṃhantṛṇā saṃhantṛbhyām saṃhantṛbhiḥ
Dativesaṃhantṛṇe saṃhantṛbhyām saṃhantṛbhyaḥ
Ablativesaṃhantṛṇaḥ saṃhantṛbhyām saṃhantṛbhyaḥ
Genitivesaṃhantṛṇaḥ saṃhantṛṇoḥ saṃhantṝṇām
Locativesaṃhantṛṇi saṃhantṛṇoḥ saṃhantṛṣu

Compound saṃhantṛ -

Adverb -saṃhantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria