Declension table of ?saṃhananopeta

Deva

MasculineSingularDualPlural
Nominativesaṃhananopetaḥ saṃhananopetau saṃhananopetāḥ
Vocativesaṃhananopeta saṃhananopetau saṃhananopetāḥ
Accusativesaṃhananopetam saṃhananopetau saṃhananopetān
Instrumentalsaṃhananopetena saṃhananopetābhyām saṃhananopetaiḥ saṃhananopetebhiḥ
Dativesaṃhananopetāya saṃhananopetābhyām saṃhananopetebhyaḥ
Ablativesaṃhananopetāt saṃhananopetābhyām saṃhananopetebhyaḥ
Genitivesaṃhananopetasya saṃhananopetayoḥ saṃhananopetānām
Locativesaṃhananopete saṃhananopetayoḥ saṃhananopeteṣu

Compound saṃhananopeta -

Adverb -saṃhananopetam -saṃhananopetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria