Declension table of ?saṃhananavat

Deva

MasculineSingularDualPlural
Nominativesaṃhananavān saṃhananavantau saṃhananavantaḥ
Vocativesaṃhananavan saṃhananavantau saṃhananavantaḥ
Accusativesaṃhananavantam saṃhananavantau saṃhananavataḥ
Instrumentalsaṃhananavatā saṃhananavadbhyām saṃhananavadbhiḥ
Dativesaṃhananavate saṃhananavadbhyām saṃhananavadbhyaḥ
Ablativesaṃhananavataḥ saṃhananavadbhyām saṃhananavadbhyaḥ
Genitivesaṃhananavataḥ saṃhananavatoḥ saṃhananavatām
Locativesaṃhananavati saṃhananavatoḥ saṃhananavatsu

Compound saṃhananavat -

Adverb -saṃhananavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria