Declension table of ?saṃhananabalopetā

Deva

FeminineSingularDualPlural
Nominativesaṃhananabalopetā saṃhananabalopete saṃhananabalopetāḥ
Vocativesaṃhananabalopete saṃhananabalopete saṃhananabalopetāḥ
Accusativesaṃhananabalopetām saṃhananabalopete saṃhananabalopetāḥ
Instrumentalsaṃhananabalopetayā saṃhananabalopetābhyām saṃhananabalopetābhiḥ
Dativesaṃhananabalopetāyai saṃhananabalopetābhyām saṃhananabalopetābhyaḥ
Ablativesaṃhananabalopetāyāḥ saṃhananabalopetābhyām saṃhananabalopetābhyaḥ
Genitivesaṃhananabalopetāyāḥ saṃhananabalopetayoḥ saṃhananabalopetānām
Locativesaṃhananabalopetāyām saṃhananabalopetayoḥ saṃhananabalopetāsu

Adverb -saṃhananabalopetam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria