Declension table of ?saṃhananabalopeta

Deva

MasculineSingularDualPlural
Nominativesaṃhananabalopetaḥ saṃhananabalopetau saṃhananabalopetāḥ
Vocativesaṃhananabalopeta saṃhananabalopetau saṃhananabalopetāḥ
Accusativesaṃhananabalopetam saṃhananabalopetau saṃhananabalopetān
Instrumentalsaṃhananabalopetena saṃhananabalopetābhyām saṃhananabalopetaiḥ saṃhananabalopetebhiḥ
Dativesaṃhananabalopetāya saṃhananabalopetābhyām saṃhananabalopetebhyaḥ
Ablativesaṃhananabalopetāt saṃhananabalopetābhyām saṃhananabalopetebhyaḥ
Genitivesaṃhananabalopetasya saṃhananabalopetayoḥ saṃhananabalopetānām
Locativesaṃhananabalopete saṃhananabalopetayoḥ saṃhananabalopeteṣu

Compound saṃhananabalopeta -

Adverb -saṃhananabalopetam -saṃhananabalopetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria