Declension table of ?saṃhananā

Deva

FeminineSingularDualPlural
Nominativesaṃhananā saṃhanane saṃhananāḥ
Vocativesaṃhanane saṃhanane saṃhananāḥ
Accusativesaṃhananām saṃhanane saṃhananāḥ
Instrumentalsaṃhananayā saṃhananābhyām saṃhananābhiḥ
Dativesaṃhananāyai saṃhananābhyām saṃhananābhyaḥ
Ablativesaṃhananāyāḥ saṃhananābhyām saṃhananābhyaḥ
Genitivesaṃhananāyāḥ saṃhananayoḥ saṃhananānām
Locativesaṃhananāyām saṃhananayoḥ saṃhananāsu

Adverb -saṃhananam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria