Declension table of saṃhanana

Deva

NeuterSingularDualPlural
Nominativesaṃhananam saṃhanane saṃhananāni
Vocativesaṃhanana saṃhanane saṃhananāni
Accusativesaṃhananam saṃhanane saṃhananāni
Instrumentalsaṃhananena saṃhananābhyām saṃhananaiḥ
Dativesaṃhananāya saṃhananābhyām saṃhananebhyaḥ
Ablativesaṃhananāt saṃhananābhyām saṃhananebhyaḥ
Genitivesaṃhananasya saṃhananayoḥ saṃhananānām
Locativesaṃhanane saṃhananayoḥ saṃhananeṣu

Compound saṃhanana -

Adverb -saṃhananam -saṃhananāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria