Declension table of saṃhanana

Deva

MasculineSingularDualPlural
Nominativesaṃhananaḥ saṃhananau saṃhananāḥ
Vocativesaṃhanana saṃhananau saṃhananāḥ
Accusativesaṃhananam saṃhananau saṃhananān
Instrumentalsaṃhananena saṃhananābhyām saṃhananaiḥ saṃhananebhiḥ
Dativesaṃhananāya saṃhananābhyām saṃhananebhyaḥ
Ablativesaṃhananāt saṃhananābhyām saṃhananebhyaḥ
Genitivesaṃhananasya saṃhananayoḥ saṃhananānām
Locativesaṃhanane saṃhananayoḥ saṃhananeṣu

Compound saṃhanana -

Adverb -saṃhananam -saṃhananāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria