Declension table of ?saṃhārikā

Deva

FeminineSingularDualPlural
Nominativesaṃhārikā saṃhārike saṃhārikāḥ
Vocativesaṃhārike saṃhārike saṃhārikāḥ
Accusativesaṃhārikām saṃhārike saṃhārikāḥ
Instrumentalsaṃhārikayā saṃhārikābhyām saṃhārikābhiḥ
Dativesaṃhārikāyai saṃhārikābhyām saṃhārikābhyaḥ
Ablativesaṃhārikāyāḥ saṃhārikābhyām saṃhārikābhyaḥ
Genitivesaṃhārikāyāḥ saṃhārikayoḥ saṃhārikāṇām
Locativesaṃhārikāyām saṃhārikayoḥ saṃhārikāsu

Adverb -saṃhārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria