Declension table of ?saṃhārika

Deva

NeuterSingularDualPlural
Nominativesaṃhārikam saṃhārike saṃhārikāṇi
Vocativesaṃhārika saṃhārike saṃhārikāṇi
Accusativesaṃhārikam saṃhārike saṃhārikāṇi
Instrumentalsaṃhārikeṇa saṃhārikābhyām saṃhārikaiḥ
Dativesaṃhārikāya saṃhārikābhyām saṃhārikebhyaḥ
Ablativesaṃhārikāt saṃhārikābhyām saṃhārikebhyaḥ
Genitivesaṃhārikasya saṃhārikayoḥ saṃhārikāṇām
Locativesaṃhārike saṃhārikayoḥ saṃhārikeṣu

Compound saṃhārika -

Adverb -saṃhārikam -saṃhārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria