Declension table of ?saṃhārika

Deva

MasculineSingularDualPlural
Nominativesaṃhārikaḥ saṃhārikau saṃhārikāḥ
Vocativesaṃhārika saṃhārikau saṃhārikāḥ
Accusativesaṃhārikam saṃhārikau saṃhārikān
Instrumentalsaṃhārikeṇa saṃhārikābhyām saṃhārikaiḥ saṃhārikebhiḥ
Dativesaṃhārikāya saṃhārikābhyām saṃhārikebhyaḥ
Ablativesaṃhārikāt saṃhārikābhyām saṃhārikebhyaḥ
Genitivesaṃhārikasya saṃhārikayoḥ saṃhārikāṇām
Locativesaṃhārike saṃhārikayoḥ saṃhārikeṣu

Compound saṃhārika -

Adverb -saṃhārikam -saṃhārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria