Declension table of ?saṃhāravegavatā

Deva

FeminineSingularDualPlural
Nominativesaṃhāravegavatā saṃhāravegavate saṃhāravegavatāḥ
Vocativesaṃhāravegavate saṃhāravegavate saṃhāravegavatāḥ
Accusativesaṃhāravegavatām saṃhāravegavate saṃhāravegavatāḥ
Instrumentalsaṃhāravegavatayā saṃhāravegavatābhyām saṃhāravegavatābhiḥ
Dativesaṃhāravegavatāyai saṃhāravegavatābhyām saṃhāravegavatābhyaḥ
Ablativesaṃhāravegavatāyāḥ saṃhāravegavatābhyām saṃhāravegavatābhyaḥ
Genitivesaṃhāravegavatāyāḥ saṃhāravegavatayoḥ saṃhāravegavatānām
Locativesaṃhāravegavatāyām saṃhāravegavatayoḥ saṃhāravegavatāsu

Adverb -saṃhāravegavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria