Declension table of ?saṃhāravegavat

Deva

MasculineSingularDualPlural
Nominativesaṃhāravegavān saṃhāravegavantau saṃhāravegavantaḥ
Vocativesaṃhāravegavan saṃhāravegavantau saṃhāravegavantaḥ
Accusativesaṃhāravegavantam saṃhāravegavantau saṃhāravegavataḥ
Instrumentalsaṃhāravegavatā saṃhāravegavadbhyām saṃhāravegavadbhiḥ
Dativesaṃhāravegavate saṃhāravegavadbhyām saṃhāravegavadbhyaḥ
Ablativesaṃhāravegavataḥ saṃhāravegavadbhyām saṃhāravegavadbhyaḥ
Genitivesaṃhāravegavataḥ saṃhāravegavatoḥ saṃhāravegavatām
Locativesaṃhāravegavati saṃhāravegavatoḥ saṃhāravegavatsu

Compound saṃhāravegavat -

Adverb -saṃhāravegavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria