Declension table of ?saṃhārakārin

Deva

MasculineSingularDualPlural
Nominativesaṃhārakārī saṃhārakāriṇau saṃhārakāriṇaḥ
Vocativesaṃhārakārin saṃhārakāriṇau saṃhārakāriṇaḥ
Accusativesaṃhārakāriṇam saṃhārakāriṇau saṃhārakāriṇaḥ
Instrumentalsaṃhārakāriṇā saṃhārakāribhyām saṃhārakāribhiḥ
Dativesaṃhārakāriṇe saṃhārakāribhyām saṃhārakāribhyaḥ
Ablativesaṃhārakāriṇaḥ saṃhārakāribhyām saṃhārakāribhyaḥ
Genitivesaṃhārakāriṇaḥ saṃhārakāriṇoḥ saṃhārakāriṇām
Locativesaṃhārakāriṇi saṃhārakāriṇoḥ saṃhārakāriṣu

Compound saṃhārakāri -

Adverb -saṃhārakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria